A 397-12 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/12
Title: Raghuvaṃśa
Dimensions: 25.7 x 11.3 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7752
Remarks:


Reel No. A 397-12 Inventory No. 43890

Title Raghuvaṃśamahākāvya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features sarga 4,

Manuscript Details

Script Devanagari

Material paper

State incomplete, marginal damage

Size 25.7 x 11.3 cm

Folios 9

Lines per Folio 7

Foliation figures in the both margins of verso

Date of Copying SAM 48?

Place of Deposit NAK

Accession No. 5/7752

Manuscript Features

Marginal Title  Raºº Caºº in the left margins of verso

foliattion stars from 2, fol. 2-3 mis placed

Stamp Nepal National Library

Twice filmed fol. 3,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sa rājyaṃ guruṇādattaṃ pratipadyādhikaṃ vabhau ||

dināṃte nihitaṃ tejeḥ savitreva hutāśanaḥ || 1 ||

dilīpānaṃtaraṃ rājye taṃ niśamya pratiṣṭhitam ||

pūrvvapradhūmito rājñāṃ hṛdayegnirivotthitaḥ || 2 ||

puruhūtadhvajasyaiva (!) tasyonnayana paktayaḥ (!) ||

navābhyutthānadarśinyo nanaṃduḥ sa prajāḥ [[prajāḥ]] || 3 || (fol. 1v1–4)

End

sabhānte sacivasakheḥ purāskriyābhiḥ

gurvvībhiḥ śamitaparājayavyalīkān

kākutsthāścira (!)hotsukāvarodhān

rājanyān svapuranivṛttaye ʼnumene 90

retakhā (!) dhvajakuliśātapatracihnaṃ

samrājaś caraṇāyugaṃ (!) prasādalabhyaṃ

prasthā (!) praṇate (!)bhiraṃgulīṣu cakru

maulisrakcyutamakaraṃdareṇugauraṃ 91 (fol. 9r3–7)

Colophon

catartha (!) sargaḥ śubhaṃ śrīr astu saṃ 0048 caiºº samāºº śuºº || 2 (fol. 97r7)

Microfilm Details

Reel No. A 397/12

Date of Filming 17-7-(19)72

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-10-2003

Bibliography